B 334-26 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 334/26
Title: Bṛhajjātaka
Dimensions: 26.2 x 11.2 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2227
Remarks:
Reel No. B 334-26 Inventory No. 13006
Title Bṛhajjātaka
Author Varāhamihira
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.0 cm
Folios 29
Lines per Folio 10–11
Foliation figres on the verso, in the upper left-hand margin under the marginal title bṛ.jjā. and in the lower right-hand margin under the word rāma
Scribe Vaikuṇṭhaśarmā
Date of Copying ŚS 1693
Place of Copying Jīvanapura
Place of Deposit NAK
Accession No. 4/2227
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mūrttitve parikalpitaḥ śaśabhṛto vartmā punarjanmanām
ātmetyātmavidāṃ kratuś ca jayatāṃ bharttāmarajyotiṣāṃ ||
lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau
vācaṃ naḥ sa dadātv anekakiraṇas trailokyadīpo raviḥ || 1 ||
bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye
śavdanyāyasamanviteṣu bahuśaḥ śāstreṣu sṛṣṭeṣv api ||
horātaṃtramahārṇavaprata[[ra]]ṇe bhagnodyamānām ahaṃ
svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe || 2 || (fol. 1v1–4)
End
ādityadāsatanayas tad avāptabodhaḥ
kāmpilyake savitṛlabdhavaraprasādaḥ ||
āvaṃtiko munimatānyavalokya samyak
horāṃ varāmihiro rucirāṃ cakāraḥ || 9 ||
dinakaramunigurucaraṇa
praṇipātakṛtaprasādamatinedaṃ ||
śāstram upasaṃgṛhītaṃ
namostu pūrvapraṇetṛbhyaḥ || 10 || (fol. 29r4–7)
Colophon
|| iti śrī āvaṃtikācāryavarāhamihirakṛte bṛhajjātake upasaṃhārādhyāyo nāmāṣṭāviṃśatimaḥ(!) samāptaḥ || 28 || svasti śrīśāke 1693 māse śrāvana(!) somavārasaṃyutāyāṃ caturthi(!)tithau || nepāladeśe triśulagaṃgāpūrvabhāge jiunpurgrāme bṛhajjātakamidaṃ pustakaṃ likhitasya(!) vaikuṃṭhaśarmmaṇāḥ(!) || yādṛśaṃ…
na dīyate || śubhaṃ || (fol. 29r7-10)
Microfilm Details
Reel No. B 334/26
Date of Filming 02-08-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-04-2008
Bibliography